ज्वलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्वलितः
ज्वलितौ
ज्वलिताः
सम्बोधन
ज्वलित
ज्वलितौ
ज्वलिताः
द्वितीया
ज्वलितम्
ज्वलितौ
ज्वलितान्
तृतीया
ज्वलितेन
ज्वलिताभ्याम्
ज्वलितैः
चतुर्थी
ज्वलिताय
ज्वलिताभ्याम्
ज्वलितेभ्यः
पञ्चमी
ज्वलितात् / ज्वलिताद्
ज्वलिताभ्याम्
ज्वलितेभ्यः
षष्ठी
ज्वलितस्य
ज्वलितयोः
ज्वलितानाम्
सप्तमी
ज्वलिते
ज्वलितयोः
ज्वलितेषु
 
एक
द्वि
बहु
प्रथमा
ज्वलितः
ज्वलितौ
ज्वलिताः
सम्बोधन
ज्वलित
ज्वलितौ
ज्वलिताः
द्वितीया
ज्वलितम्
ज्वलितौ
ज्वलितान्
तृतीया
ज्वलितेन
ज्वलिताभ्याम्
ज्वलितैः
चतुर्थी
ज्वलिताय
ज्वलिताभ्याम्
ज्वलितेभ्यः
पञ्चमी
ज्वलितात् / ज्वलिताद्
ज्वलिताभ्याम्
ज्वलितेभ्यः
षष्ठी
ज्वलितस्य
ज्वलितयोः
ज्वलितानाम्
सप्तमी
ज्वलिते
ज्वलितयोः
ज्वलितेषु


अन्याः