ज्वरित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्वरितः
ज्वरितौ
ज्वरिताः
सम्बोधन
ज्वरित
ज्वरितौ
ज्वरिताः
द्वितीया
ज्वरितम्
ज्वरितौ
ज्वरितान्
तृतीया
ज्वरितेन
ज्वरिताभ्याम्
ज्वरितैः
चतुर्थी
ज्वरिताय
ज्वरिताभ्याम्
ज्वरितेभ्यः
पञ्चमी
ज्वरितात् / ज्वरिताद्
ज्वरिताभ्याम्
ज्वरितेभ्यः
षष्ठी
ज्वरितस्य
ज्वरितयोः
ज्वरितानाम्
सप्तमी
ज्वरिते
ज्वरितयोः
ज्वरितेषु
 
एक
द्वि
बहु
प्रथमा
ज्वरितः
ज्वरितौ
ज्वरिताः
सम्बोधन
ज्वरित
ज्वरितौ
ज्वरिताः
द्वितीया
ज्वरितम्
ज्वरितौ
ज्वरितान्
तृतीया
ज्वरितेन
ज्वरिताभ्याम्
ज्वरितैः
चतुर्थी
ज्वरिताय
ज्वरिताभ्याम्
ज्वरितेभ्यः
पञ्चमी
ज्वरितात् / ज्वरिताद्
ज्वरिताभ्याम्
ज्वरितेभ्यः
षष्ठी
ज्वरितस्य
ज्वरितयोः
ज्वरितानाम्
सप्तमी
ज्वरिते
ज्वरितयोः
ज्वरितेषु


अन्याः