ज्रियित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्रियितः
ज्रियितौ
ज्रियिताः
सम्बोधन
ज्रियित
ज्रियितौ
ज्रियिताः
द्वितीया
ज्रियितम्
ज्रियितौ
ज्रियितान्
तृतीया
ज्रियितेन
ज्रियिताभ्याम्
ज्रियितैः
चतुर्थी
ज्रियिताय
ज्रियिताभ्याम्
ज्रियितेभ्यः
पञ्चमी
ज्रियितात् / ज्रियिताद्
ज्रियिताभ्याम्
ज्रियितेभ्यः
षष्ठी
ज्रियितस्य
ज्रियितयोः
ज्रियितानाम्
सप्तमी
ज्रियिते
ज्रियितयोः
ज्रियितेषु
 
एक
द्वि
बहु
प्रथमा
ज्रियितः
ज्रियितौ
ज्रियिताः
सम्बोधन
ज्रियित
ज्रियितौ
ज्रियिताः
द्वितीया
ज्रियितम्
ज्रियितौ
ज्रियितान्
तृतीया
ज्रियितेन
ज्रियिताभ्याम्
ज्रियितैः
चतुर्थी
ज्रियिताय
ज्रियिताभ्याम्
ज्रियितेभ्यः
पञ्चमी
ज्रियितात् / ज्रियिताद्
ज्रियिताभ्याम्
ज्रियितेभ्यः
षष्ठी
ज्रियितस्य
ज्रियितयोः
ज्रियितानाम्
सप्तमी
ज्रियिते
ज्रियितयोः
ज्रियितेषु


अन्याः