ज्राययितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्राययितव्यः
ज्राययितव्यौ
ज्राययितव्याः
सम्बोधन
ज्राययितव्य
ज्राययितव्यौ
ज्राययितव्याः
द्वितीया
ज्राययितव्यम्
ज्राययितव्यौ
ज्राययितव्यान्
तृतीया
ज्राययितव्येन
ज्राययितव्याभ्याम्
ज्राययितव्यैः
चतुर्थी
ज्राययितव्याय
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
पञ्चमी
ज्राययितव्यात् / ज्राययितव्याद्
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
षष्ठी
ज्राययितव्यस्य
ज्राययितव्ययोः
ज्राययितव्यानाम्
सप्तमी
ज्राययितव्ये
ज्राययितव्ययोः
ज्राययितव्येषु
 
एक
द्वि
बहु
प्रथमा
ज्राययितव्यः
ज्राययितव्यौ
ज्राययितव्याः
सम्बोधन
ज्राययितव्य
ज्राययितव्यौ
ज्राययितव्याः
द्वितीया
ज्राययितव्यम्
ज्राययितव्यौ
ज्राययितव्यान्
तृतीया
ज्राययितव्येन
ज्राययितव्याभ्याम्
ज्राययितव्यैः
चतुर्थी
ज्राययितव्याय
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
पञ्चमी
ज्राययितव्यात् / ज्राययितव्याद्
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
षष्ठी
ज्राययितव्यस्य
ज्राययितव्ययोः
ज्राययितव्यानाम्
सप्तमी
ज्राययितव्ये
ज्राययितव्ययोः
ज्राययितव्येषु


अन्याः