ज्रयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्रयितव्यः
ज्रयितव्यौ
ज्रयितव्याः
सम्बोधन
ज्रयितव्य
ज्रयितव्यौ
ज्रयितव्याः
द्वितीया
ज्रयितव्यम्
ज्रयितव्यौ
ज्रयितव्यान्
तृतीया
ज्रयितव्येन
ज्रयितव्याभ्याम्
ज्रयितव्यैः
चतुर्थी
ज्रयितव्याय
ज्रयितव्याभ्याम्
ज्रयितव्येभ्यः
पञ्चमी
ज्रयितव्यात् / ज्रयितव्याद्
ज्रयितव्याभ्याम्
ज्रयितव्येभ्यः
षष्ठी
ज्रयितव्यस्य
ज्रयितव्ययोः
ज्रयितव्यानाम्
सप्तमी
ज्रयितव्ये
ज्रयितव्ययोः
ज्रयितव्येषु
 
एक
द्वि
बहु
प्रथमा
ज्रयितव्यः
ज्रयितव्यौ
ज्रयितव्याः
सम्बोधन
ज्रयितव्य
ज्रयितव्यौ
ज्रयितव्याः
द्वितीया
ज्रयितव्यम्
ज्रयितव्यौ
ज्रयितव्यान्
तृतीया
ज्रयितव्येन
ज्रयितव्याभ्याम्
ज्रयितव्यैः
चतुर्थी
ज्रयितव्याय
ज्रयितव्याभ्याम्
ज्रयितव्येभ्यः
पञ्चमी
ज्रयितव्यात् / ज्रयितव्याद्
ज्रयितव्याभ्याम्
ज्रयितव्येभ्यः
षष्ठी
ज्रयितव्यस्य
ज्रयितव्ययोः
ज्रयितव्यानाम्
सप्तमी
ज्रयितव्ये
ज्रयितव्ययोः
ज्रयितव्येषु


अन्याः