ज्यौतिषिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्यौतिषिकः
ज्यौतिषिकौ
ज्यौतिषिकाः
सम्बोधन
ज्यौतिषिक
ज्यौतिषिकौ
ज्यौतिषिकाः
द्वितीया
ज्यौतिषिकम्
ज्यौतिषिकौ
ज्यौतिषिकान्
तृतीया
ज्यौतिषिकेण
ज्यौतिषिकाभ्याम्
ज्यौतिषिकैः
चतुर्थी
ज्यौतिषिकाय
ज्यौतिषिकाभ्याम्
ज्यौतिषिकेभ्यः
पञ्चमी
ज्यौतिषिकात् / ज्यौतिषिकाद्
ज्यौतिषिकाभ्याम्
ज्यौतिषिकेभ्यः
षष्ठी
ज्यौतिषिकस्य
ज्यौतिषिकयोः
ज्यौतिषिकाणाम्
सप्तमी
ज्यौतिषिके
ज्यौतिषिकयोः
ज्यौतिषिकेषु
 
एक
द्वि
बहु
प्रथमा
ज्यौतिषिकः
ज्यौतिषिकौ
ज्यौतिषिकाः
सम्बोधन
ज्यौतिषिक
ज्यौतिषिकौ
ज्यौतिषिकाः
द्वितीया
ज्यौतिषिकम्
ज्यौतिषिकौ
ज्यौतिषिकान्
तृतीया
ज्यौतिषिकेण
ज्यौतिषिकाभ्याम्
ज्यौतिषिकैः
चतुर्थी
ज्यौतिषिकाय
ज्यौतिषिकाभ्याम्
ज्यौतिषिकेभ्यः
पञ्चमी
ज्यौतिषिकात् / ज्यौतिषिकाद्
ज्यौतिषिकाभ्याम्
ज्यौतिषिकेभ्यः
षष्ठी
ज्यौतिषिकस्य
ज्यौतिषिकयोः
ज्यौतिषिकाणाम्
सप्तमी
ज्यौतिषिके
ज्यौतिषिकयोः
ज्यौतिषिकेषु


अन्याः