ज्योतित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्योतित्री
ज्योतित्र्यौ
ज्योतित्र्यः
सम्बोधन
ज्योतित्रि
ज्योतित्र्यौ
ज्योतित्र्यः
द्वितीया
ज्योतित्रीम्
ज्योतित्र्यौ
ज्योतित्रीः
तृतीया
ज्योतित्र्या
ज्योतित्रीभ्याम्
ज्योतित्रीभिः
चतुर्थी
ज्योतित्र्यै
ज्योतित्रीभ्याम्
ज्योतित्रीभ्यः
पञ्चमी
ज्योतित्र्याः
ज्योतित्रीभ्याम्
ज्योतित्रीभ्यः
षष्ठी
ज्योतित्र्याः
ज्योतित्र्योः
ज्योतित्रीणाम्
सप्तमी
ज्योतित्र्याम्
ज्योतित्र्योः
ज्योतित्रीषु
 
एक
द्वि
बहु
प्रथमा
ज्योतित्री
ज्योतित्र्यौ
ज्योतित्र्यः
सम्बोधन
ज्योतित्रि
ज्योतित्र्यौ
ज्योतित्र्यः
द्वितीया
ज्योतित्रीम्
ज्योतित्र्यौ
ज्योतित्रीः
तृतीया
ज्योतित्र्या
ज्योतित्रीभ्याम्
ज्योतित्रीभिः
चतुर्थी
ज्योतित्र्यै
ज्योतित्रीभ्याम्
ज्योतित्रीभ्यः
पञ्चमी
ज्योतित्र्याः
ज्योतित्रीभ्याम्
ज्योतित्रीभ्यः
षष्ठी
ज्योतित्र्याः
ज्योतित्र्योः
ज्योतित्रीणाम्
सप्तमी
ज्योतित्र्याम्
ज्योतित्र्योः
ज्योतित्रीषु


अन्याः