ज्योतितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
सम्बोधन
ज्योतितः / ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
द्वितीया
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
तृतीया
ज्योतित्रा / ज्योतितृणा
ज्योतितृभ्याम्
ज्योतितृभिः
चतुर्थी
ज्योतित्रे / ज्योतितृणे
ज्योतितृभ्याम्
ज्योतितृभ्यः
पञ्चमी
ज्योतितुः / ज्योतितृणः
ज्योतितृभ्याम्
ज्योतितृभ्यः
षष्ठी
ज्योतितुः / ज्योतितृणः
ज्योतित्रोः / ज्योतितृणोः
ज्योतितॄणाम्
सप्तमी
ज्योतितरि / ज्योतितृणि
ज्योतित्रोः / ज्योतितृणोः
ज्योतितृषु
 
एक
द्वि
बहु
प्रथमा
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
सम्बोधन
ज्योतितः / ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
द्वितीया
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
तृतीया
ज्योतित्रा / ज्योतितृणा
ज्योतितृभ्याम्
ज्योतितृभिः
चतुर्थी
ज्योतित्रे / ज्योतितृणे
ज्योतितृभ्याम्
ज्योतितृभ्यः
पञ्चमी
ज्योतितुः / ज्योतितृणः
ज्योतितृभ्याम्
ज्योतितृभ्यः
षष्ठी
ज्योतितुः / ज्योतितृणः
ज्योतित्रोः / ज्योतितृणोः
ज्योतितॄणाम्
सप्तमी
ज्योतितरि / ज्योतितृणि
ज्योतित्रोः / ज्योतितृणोः
ज्योतितृषु


अन्याः