ज्योतितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्योतिता
ज्योतितारौ
ज्योतितारः
सम्बोधन
ज्योतितः
ज्योतितारौ
ज्योतितारः
द्वितीया
ज्योतितारम्
ज्योतितारौ
ज्योतितॄन्
तृतीया
ज्योतित्रा
ज्योतितृभ्याम्
ज्योतितृभिः
चतुर्थी
ज्योतित्रे
ज्योतितृभ्याम्
ज्योतितृभ्यः
पञ्चमी
ज्योतितुः
ज्योतितृभ्याम्
ज्योतितृभ्यः
षष्ठी
ज्योतितुः
ज्योतित्रोः
ज्योतितॄणाम्
सप्तमी
ज्योतितरि
ज्योतित्रोः
ज्योतितृषु
 
एक
द्वि
बहु
प्रथमा
ज्योतिता
ज्योतितारौ
ज्योतितारः
सम्बोधन
ज्योतितः
ज्योतितारौ
ज्योतितारः
द्वितीया
ज्योतितारम्
ज्योतितारौ
ज्योतितॄन्
तृतीया
ज्योतित्रा
ज्योतितृभ्याम्
ज्योतितृभिः
चतुर्थी
ज्योतित्रे
ज्योतितृभ्याम्
ज्योतितृभ्यः
पञ्चमी
ज्योतितुः
ज्योतितृभ्याम्
ज्योतितृभ्यः
षष्ठी
ज्योतितुः
ज्योतित्रोः
ज्योतितॄणाम्
सप्तमी
ज्योतितरि
ज्योतित्रोः
ज्योतितृषु


अन्याः