ज्योतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्योतव्यः
ज्योतव्यौ
ज्योतव्याः
सम्बोधन
ज्योतव्य
ज्योतव्यौ
ज्योतव्याः
द्वितीया
ज्योतव्यम्
ज्योतव्यौ
ज्योतव्यान्
तृतीया
ज्योतव्येन
ज्योतव्याभ्याम्
ज्योतव्यैः
चतुर्थी
ज्योतव्याय
ज्योतव्याभ्याम्
ज्योतव्येभ्यः
पञ्चमी
ज्योतव्यात् / ज्योतव्याद्
ज्योतव्याभ्याम्
ज्योतव्येभ्यः
षष्ठी
ज्योतव्यस्य
ज्योतव्ययोः
ज्योतव्यानाम्
सप्तमी
ज्योतव्ये
ज्योतव्ययोः
ज्योतव्येषु
 
एक
द्वि
बहु
प्रथमा
ज्योतव्यः
ज्योतव्यौ
ज्योतव्याः
सम्बोधन
ज्योतव्य
ज्योतव्यौ
ज्योतव्याः
द्वितीया
ज्योतव्यम्
ज्योतव्यौ
ज्योतव्यान्
तृतीया
ज्योतव्येन
ज्योतव्याभ्याम्
ज्योतव्यैः
चतुर्थी
ज्योतव्याय
ज्योतव्याभ्याम्
ज्योतव्येभ्यः
पञ्चमी
ज्योतव्यात् / ज्योतव्याद्
ज्योतव्याभ्याम्
ज्योतव्येभ्यः
षष्ठी
ज्योतव्यस्य
ज्योतव्ययोः
ज्योतव्यानाम्
सप्तमी
ज्योतव्ये
ज्योतव्ययोः
ज्योतव्येषु


अन्याः