ज्योतन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्योतन्ती
ज्योतन्त्यौ
ज्योतन्त्यः
सम्बोधन
ज्योतन्ति
ज्योतन्त्यौ
ज्योतन्त्यः
द्वितीया
ज्योतन्तीम्
ज्योतन्त्यौ
ज्योतन्तीः
तृतीया
ज्योतन्त्या
ज्योतन्तीभ्याम्
ज्योतन्तीभिः
चतुर्थी
ज्योतन्त्यै
ज्योतन्तीभ्याम्
ज्योतन्तीभ्यः
पञ्चमी
ज्योतन्त्याः
ज्योतन्तीभ्याम्
ज्योतन्तीभ्यः
षष्ठी
ज्योतन्त्याः
ज्योतन्त्योः
ज्योतन्तीनाम्
सप्तमी
ज्योतन्त्याम्
ज्योतन्त्योः
ज्योतन्तीषु
 
एक
द्वि
बहु
प्रथमा
ज्योतन्ती
ज्योतन्त्यौ
ज्योतन्त्यः
सम्बोधन
ज्योतन्ति
ज्योतन्त्यौ
ज्योतन्त्यः
द्वितीया
ज्योतन्तीम्
ज्योतन्त्यौ
ज्योतन्तीः
तृतीया
ज्योतन्त्या
ज्योतन्तीभ्याम्
ज्योतन्तीभिः
चतुर्थी
ज्योतन्त्यै
ज्योतन्तीभ्याम्
ज्योतन्तीभ्यः
पञ्चमी
ज्योतन्त्याः
ज्योतन्तीभ्याम्
ज्योतन्तीभ्यः
षष्ठी
ज्योतन्त्याः
ज्योतन्त्योः
ज्योतन्तीनाम्
सप्तमी
ज्योतन्त्याम्
ज्योतन्त्योः
ज्योतन्तीषु