ज्योतनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्योतनीयः
ज्योतनीयौ
ज्योतनीयाः
सम्बोधन
ज्योतनीय
ज्योतनीयौ
ज्योतनीयाः
द्वितीया
ज्योतनीयम्
ज्योतनीयौ
ज्योतनीयान्
तृतीया
ज्योतनीयेन
ज्योतनीयाभ्याम्
ज्योतनीयैः
चतुर्थी
ज्योतनीयाय
ज्योतनीयाभ्याम्
ज्योतनीयेभ्यः
पञ्चमी
ज्योतनीयात् / ज्योतनीयाद्
ज्योतनीयाभ्याम्
ज्योतनीयेभ्यः
षष्ठी
ज्योतनीयस्य
ज्योतनीययोः
ज्योतनीयानाम्
सप्तमी
ज्योतनीये
ज्योतनीययोः
ज्योतनीयेषु
 
एक
द्वि
बहु
प्रथमा
ज्योतनीयः
ज्योतनीयौ
ज्योतनीयाः
सम्बोधन
ज्योतनीय
ज्योतनीयौ
ज्योतनीयाः
द्वितीया
ज्योतनीयम्
ज्योतनीयौ
ज्योतनीयान्
तृतीया
ज्योतनीयेन
ज्योतनीयाभ्याम्
ज्योतनीयैः
चतुर्थी
ज्योतनीयाय
ज्योतनीयाभ्याम्
ज्योतनीयेभ्यः
पञ्चमी
ज्योतनीयात् / ज्योतनीयाद्
ज्योतनीयाभ्याम्
ज्योतनीयेभ्यः
षष्ठी
ज्योतनीयस्य
ज्योतनीययोः
ज्योतनीयानाम्
सप्तमी
ज्योतनीये
ज्योतनीययोः
ज्योतनीयेषु


अन्याः