ज्योतत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्योतत् / ज्योतद्
ज्योतन्ती
ज्योतन्ति
सम्बोधन
ज्योतत् / ज्योतद्
ज्योतन्ती
ज्योतन्ति
द्वितीया
ज्योतत् / ज्योतद्
ज्योतन्ती
ज्योतन्ति
तृतीया
ज्योतता
ज्योतद्भ्याम्
ज्योतद्भिः
चतुर्थी
ज्योतते
ज्योतद्भ्याम्
ज्योतद्भ्यः
पञ्चमी
ज्योततः
ज्योतद्भ्याम्
ज्योतद्भ्यः
षष्ठी
ज्योततः
ज्योततोः
ज्योतताम्
सप्तमी
ज्योतति
ज्योततोः
ज्योतत्सु
 
एक
द्वि
बहु
प्रथमा
ज्योतत् / ज्योतद्
ज्योतन्ती
ज्योतन्ति
सम्बोधन
ज्योतत् / ज्योतद्
ज्योतन्ती
ज्योतन्ति
द्वितीया
ज्योतत् / ज्योतद्
ज्योतन्ती
ज्योतन्ति
तृतीया
ज्योतता
ज्योतद्भ्याम्
ज्योतद्भिः
चतुर्थी
ज्योतते
ज्योतद्भ्याम्
ज्योतद्भ्यः
पञ्चमी
ज्योततः
ज्योतद्भ्याम्
ज्योतद्भ्यः
षष्ठी
ज्योततः
ज्योततोः
ज्योतताम्
सप्तमी
ज्योतति
ज्योततोः
ज्योतत्सु


अन्याः