ज्योतक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्योतकः
ज्योतकौ
ज्योतकाः
सम्बोधन
ज्योतक
ज्योतकौ
ज्योतकाः
द्वितीया
ज्योतकम्
ज्योतकौ
ज्योतकान्
तृतीया
ज्योतकेन
ज्योतकाभ्याम्
ज्योतकैः
चतुर्थी
ज्योतकाय
ज्योतकाभ्याम्
ज्योतकेभ्यः
पञ्चमी
ज्योतकात् / ज्योतकाद्
ज्योतकाभ्याम्
ज्योतकेभ्यः
षष्ठी
ज्योतकस्य
ज्योतकयोः
ज्योतकानाम्
सप्तमी
ज्योतके
ज्योतकयोः
ज्योतकेषु
 
एक
द्वि
बहु
प्रथमा
ज्योतकः
ज्योतकौ
ज्योतकाः
सम्बोधन
ज्योतक
ज्योतकौ
ज्योतकाः
द्वितीया
ज्योतकम्
ज्योतकौ
ज्योतकान्
तृतीया
ज्योतकेन
ज्योतकाभ्याम्
ज्योतकैः
चतुर्थी
ज्योतकाय
ज्योतकाभ्याम्
ज्योतकेभ्यः
पञ्चमी
ज्योतकात् / ज्योतकाद्
ज्योतकाभ्याम्
ज्योतकेभ्यः
षष्ठी
ज्योतकस्य
ज्योतकयोः
ज्योतकानाम्
सप्तमी
ज्योतके
ज्योतकयोः
ज्योतकेषु


अन्याः