ज्यैष्ठ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्यैष्ठः
ज्यैष्ठौ
ज्यैष्ठाः
सम्बोधन
ज्यैष्ठ
ज्यैष्ठौ
ज्यैष्ठाः
द्वितीया
ज्यैष्ठम्
ज्यैष्ठौ
ज्यैष्ठान्
तृतीया
ज्यैष्ठेन
ज्यैष्ठाभ्याम्
ज्यैष्ठैः
चतुर्थी
ज्यैष्ठाय
ज्यैष्ठाभ्याम्
ज्यैष्ठेभ्यः
पञ्चमी
ज्यैष्ठात् / ज्यैष्ठाद्
ज्यैष्ठाभ्याम्
ज्यैष्ठेभ्यः
षष्ठी
ज्यैष्ठस्य
ज्यैष्ठयोः
ज्यैष्ठानाम्
सप्तमी
ज्यैष्ठे
ज्यैष्ठयोः
ज्यैष्ठेषु
 
एक
द्वि
बहु
प्रथमा
ज्यैष्ठः
ज्यैष्ठौ
ज्यैष्ठाः
सम्बोधन
ज्यैष्ठ
ज्यैष्ठौ
ज्यैष्ठाः
द्वितीया
ज्यैष्ठम्
ज्यैष्ठौ
ज्यैष्ठान्
तृतीया
ज्यैष्ठेन
ज्यैष्ठाभ्याम्
ज्यैष्ठैः
चतुर्थी
ज्यैष्ठाय
ज्यैष्ठाभ्याम्
ज्यैष्ठेभ्यः
पञ्चमी
ज्यैष्ठात् / ज्यैष्ठाद्
ज्यैष्ठाभ्याम्
ज्यैष्ठेभ्यः
षष्ठी
ज्यैष्ठस्य
ज्यैष्ठयोः
ज्यैष्ठानाम्
सप्तमी
ज्यैष्ठे
ज्यैष्ठयोः
ज्यैष्ठेषु


अन्याः