ज्यायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्यायकः
ज्यायकौ
ज्यायकाः
सम्बोधन
ज्यायक
ज्यायकौ
ज्यायकाः
द्वितीया
ज्यायकम्
ज्यायकौ
ज्यायकान्
तृतीया
ज्यायकेन
ज्यायकाभ्याम्
ज्यायकैः
चतुर्थी
ज्यायकाय
ज्यायकाभ्याम्
ज्यायकेभ्यः
पञ्चमी
ज्यायकात् / ज्यायकाद्
ज्यायकाभ्याम्
ज्यायकेभ्यः
षष्ठी
ज्यायकस्य
ज्यायकयोः
ज्यायकानाम्
सप्तमी
ज्यायके
ज्यायकयोः
ज्यायकेषु
 
एक
द्वि
बहु
प्रथमा
ज्यायकः
ज्यायकौ
ज्यायकाः
सम्बोधन
ज्यायक
ज्यायकौ
ज्यायकाः
द्वितीया
ज्यायकम्
ज्यायकौ
ज्यायकान्
तृतीया
ज्यायकेन
ज्यायकाभ्याम्
ज्यायकैः
चतुर्थी
ज्यायकाय
ज्यायकाभ्याम्
ज्यायकेभ्यः
पञ्चमी
ज्यायकात् / ज्यायकाद्
ज्यायकाभ्याम्
ज्यायकेभ्यः
षष्ठी
ज्यायकस्य
ज्यायकयोः
ज्यायकानाम्
सप्तमी
ज्यायके
ज्यायकयोः
ज्यायकेषु


अन्याः