ज्यवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्यवनीयः
ज्यवनीयौ
ज्यवनीयाः
सम्बोधन
ज्यवनीय
ज्यवनीयौ
ज्यवनीयाः
द्वितीया
ज्यवनीयम्
ज्यवनीयौ
ज्यवनीयान्
तृतीया
ज्यवनीयेन
ज्यवनीयाभ्याम्
ज्यवनीयैः
चतुर्थी
ज्यवनीयाय
ज्यवनीयाभ्याम्
ज्यवनीयेभ्यः
पञ्चमी
ज्यवनीयात् / ज्यवनीयाद्
ज्यवनीयाभ्याम्
ज्यवनीयेभ्यः
षष्ठी
ज्यवनीयस्य
ज्यवनीययोः
ज्यवनीयानाम्
सप्तमी
ज्यवनीये
ज्यवनीययोः
ज्यवनीयेषु
 
एक
द्वि
बहु
प्रथमा
ज्यवनीयः
ज्यवनीयौ
ज्यवनीयाः
सम्बोधन
ज्यवनीय
ज्यवनीयौ
ज्यवनीयाः
द्वितीया
ज्यवनीयम्
ज्यवनीयौ
ज्यवनीयान्
तृतीया
ज्यवनीयेन
ज्यवनीयाभ्याम्
ज्यवनीयैः
चतुर्थी
ज्यवनीयाय
ज्यवनीयाभ्याम्
ज्यवनीयेभ्यः
पञ्चमी
ज्यवनीयात् / ज्यवनीयाद्
ज्यवनीयाभ्याम्
ज्यवनीयेभ्यः
षष्ठी
ज्यवनीयस्य
ज्यवनीययोः
ज्यवनीयानाम्
सप्तमी
ज्यवनीये
ज्यवनीययोः
ज्यवनीयेषु


अन्याः