ज्ञाय्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्ञाय्यः
ज्ञाय्यौ
ज्ञाय्याः
सम्बोधन
ज्ञाय्य
ज्ञाय्यौ
ज्ञाय्याः
द्वितीया
ज्ञाय्यम्
ज्ञाय्यौ
ज्ञाय्यान्
तृतीया
ज्ञाय्येन
ज्ञाय्याभ्याम्
ज्ञाय्यैः
चतुर्थी
ज्ञाय्याय
ज्ञाय्याभ्याम्
ज्ञाय्येभ्यः
पञ्चमी
ज्ञाय्यात् / ज्ञाय्याद्
ज्ञाय्याभ्याम्
ज्ञाय्येभ्यः
षष्ठी
ज्ञाय्यस्य
ज्ञाय्ययोः
ज्ञाय्यानाम्
सप्तमी
ज्ञाय्ये
ज्ञाय्ययोः
ज्ञाय्येषु
 
एक
द्वि
बहु
प्रथमा
ज्ञाय्यः
ज्ञाय्यौ
ज्ञाय्याः
सम्बोधन
ज्ञाय्य
ज्ञाय्यौ
ज्ञाय्याः
द्वितीया
ज्ञाय्यम्
ज्ञाय्यौ
ज्ञाय्यान्
तृतीया
ज्ञाय्येन
ज्ञाय्याभ्याम्
ज्ञाय्यैः
चतुर्थी
ज्ञाय्याय
ज्ञाय्याभ्याम्
ज्ञाय्येभ्यः
पञ्चमी
ज्ञाय्यात् / ज्ञाय्याद्
ज्ञाय्याभ्याम्
ज्ञाय्येभ्यः
षष्ठी
ज्ञाय्यस्य
ज्ञाय्ययोः
ज्ञाय्यानाम्
सप्तमी
ज्ञाय्ये
ज्ञाय्ययोः
ज्ञाय्येषु


अन्याः