ज्ञायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्ञायकः
ज्ञायकौ
ज्ञायकाः
सम्बोधन
ज्ञायक
ज्ञायकौ
ज्ञायकाः
द्वितीया
ज्ञायकम्
ज्ञायकौ
ज्ञायकान्
तृतीया
ज्ञायकेन
ज्ञायकाभ्याम्
ज्ञायकैः
चतुर्थी
ज्ञायकाय
ज्ञायकाभ्याम्
ज्ञायकेभ्यः
पञ्चमी
ज्ञायकात् / ज्ञायकाद्
ज्ञायकाभ्याम्
ज्ञायकेभ्यः
षष्ठी
ज्ञायकस्य
ज्ञायकयोः
ज्ञायकानाम्
सप्तमी
ज्ञायके
ज्ञायकयोः
ज्ञायकेषु
 
एक
द्वि
बहु
प्रथमा
ज्ञायकः
ज्ञायकौ
ज्ञायकाः
सम्बोधन
ज्ञायक
ज्ञायकौ
ज्ञायकाः
द्वितीया
ज्ञायकम्
ज्ञायकौ
ज्ञायकान्
तृतीया
ज्ञायकेन
ज्ञायकाभ्याम्
ज्ञायकैः
चतुर्थी
ज्ञायकाय
ज्ञायकाभ्याम्
ज्ञायकेभ्यः
पञ्चमी
ज्ञायकात् / ज्ञायकाद्
ज्ञायकाभ्याम्
ज्ञायकेभ्यः
षष्ठी
ज्ञायकस्य
ज्ञायकयोः
ज्ञायकानाम्
सप्तमी
ज्ञायके
ज्ञायकयोः
ज्ञायकेषु


अन्याः