ज्ञापक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्ञापकः
ज्ञापकौ
ज्ञापकाः
सम्बोधन
ज्ञापक
ज्ञापकौ
ज्ञापकाः
द्वितीया
ज्ञापकम्
ज्ञापकौ
ज्ञापकान्
तृतीया
ज्ञापकेन
ज्ञापकाभ्याम्
ज्ञापकैः
चतुर्थी
ज्ञापकाय
ज्ञापकाभ्याम्
ज्ञापकेभ्यः
पञ्चमी
ज्ञापकात् / ज्ञापकाद्
ज्ञापकाभ्याम्
ज्ञापकेभ्यः
षष्ठी
ज्ञापकस्य
ज्ञापकयोः
ज्ञापकानाम्
सप्तमी
ज्ञापके
ज्ञापकयोः
ज्ञापकेषु
 
एक
द्वि
बहु
प्रथमा
ज्ञापकः
ज्ञापकौ
ज्ञापकाः
सम्बोधन
ज्ञापक
ज्ञापकौ
ज्ञापकाः
द्वितीया
ज्ञापकम्
ज्ञापकौ
ज्ञापकान्
तृतीया
ज्ञापकेन
ज्ञापकाभ्याम्
ज्ञापकैः
चतुर्थी
ज्ञापकाय
ज्ञापकाभ्याम्
ज्ञापकेभ्यः
पञ्चमी
ज्ञापकात् / ज्ञापकाद्
ज्ञापकाभ्याम्
ज्ञापकेभ्यः
षष्ठी
ज्ञापकस्य
ज्ञापकयोः
ज्ञापकानाम्
सप्तमी
ज्ञापके
ज्ञापकयोः
ज्ञापकेषु


अन्याः