ज्ञातृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्ञाता
ज्ञातारौ
ज्ञातारः
सम्बोधन
ज्ञातः
ज्ञातारौ
ज्ञातारः
द्वितीया
ज्ञातारम्
ज्ञातारौ
ज्ञातॄन्
तृतीया
ज्ञात्रा
ज्ञातृभ्याम्
ज्ञातृभिः
चतुर्थी
ज्ञात्रे
ज्ञातृभ्याम्
ज्ञातृभ्यः
पञ्चमी
ज्ञातुः
ज्ञातृभ्याम्
ज्ञातृभ्यः
षष्ठी
ज्ञातुः
ज्ञात्रोः
ज्ञातॄणाम्
सप्तमी
ज्ञातरि
ज्ञात्रोः
ज्ञातृषु
 
एक
द्वि
बहु
प्रथमा
ज्ञाता
ज्ञातारौ
ज्ञातारः
सम्बोधन
ज्ञातः
ज्ञातारौ
ज्ञातारः
द्वितीया
ज्ञातारम्
ज्ञातारौ
ज्ञातॄन्
तृतीया
ज्ञात्रा
ज्ञातृभ्याम्
ज्ञातृभिः
चतुर्थी
ज्ञात्रे
ज्ञातृभ्याम्
ज्ञातृभ्यः
पञ्चमी
ज्ञातुः
ज्ञातृभ्याम्
ज्ञातृभ्यः
षष्ठी
ज्ञातुः
ज्ञात्रोः
ज्ञातॄणाम्
सप्तमी
ज्ञातरि
ज्ञात्रोः
ज्ञातृषु


अन्याः