ज्ञातव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्ञातव्यः
ज्ञातव्यौ
ज्ञातव्याः
सम्बोधन
ज्ञातव्य
ज्ञातव्यौ
ज्ञातव्याः
द्वितीया
ज्ञातव्यम्
ज्ञातव्यौ
ज्ञातव्यान्
तृतीया
ज्ञातव्येन
ज्ञातव्याभ्याम्
ज्ञातव्यैः
चतुर्थी
ज्ञातव्याय
ज्ञातव्याभ्याम्
ज्ञातव्येभ्यः
पञ्चमी
ज्ञातव्यात् / ज्ञातव्याद्
ज्ञातव्याभ्याम्
ज्ञातव्येभ्यः
षष्ठी
ज्ञातव्यस्य
ज्ञातव्ययोः
ज्ञातव्यानाम्
सप्तमी
ज्ञातव्ये
ज्ञातव्ययोः
ज्ञातव्येषु
 
एक
द्वि
बहु
प्रथमा
ज्ञातव्यः
ज्ञातव्यौ
ज्ञातव्याः
सम्बोधन
ज्ञातव्य
ज्ञातव्यौ
ज्ञातव्याः
द्वितीया
ज्ञातव्यम्
ज्ञातव्यौ
ज्ञातव्यान्
तृतीया
ज्ञातव्येन
ज्ञातव्याभ्याम्
ज्ञातव्यैः
चतुर्थी
ज्ञातव्याय
ज्ञातव्याभ्याम्
ज्ञातव्येभ्यः
पञ्चमी
ज्ञातव्यात् / ज्ञातव्याद्
ज्ञातव्याभ्याम्
ज्ञातव्येभ्यः
षष्ठी
ज्ञातव्यस्य
ज्ञातव्ययोः
ज्ञातव्यानाम्
सप्तमी
ज्ञातव्ये
ज्ञातव्ययोः
ज्ञातव्येषु


अन्याः