ज्ञपित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्ञपितः
ज्ञपितौ
ज्ञपिताः
सम्बोधन
ज्ञपित
ज्ञपितौ
ज्ञपिताः
द्वितीया
ज्ञपितम्
ज्ञपितौ
ज्ञपितान्
तृतीया
ज्ञपितेन
ज्ञपिताभ्याम्
ज्ञपितैः
चतुर्थी
ज्ञपिताय
ज्ञपिताभ्याम्
ज्ञपितेभ्यः
पञ्चमी
ज्ञपितात् / ज्ञपिताद्
ज्ञपिताभ्याम्
ज्ञपितेभ्यः
षष्ठी
ज्ञपितस्य
ज्ञपितयोः
ज्ञपितानाम्
सप्तमी
ज्ञपिते
ज्ञपितयोः
ज्ञपितेषु
 
एक
द्वि
बहु
प्रथमा
ज्ञपितः
ज्ञपितौ
ज्ञपिताः
सम्बोधन
ज्ञपित
ज्ञपितौ
ज्ञपिताः
द्वितीया
ज्ञपितम्
ज्ञपितौ
ज्ञपितान्
तृतीया
ज्ञपितेन
ज्ञपिताभ्याम्
ज्ञपितैः
चतुर्थी
ज्ञपिताय
ज्ञपिताभ्याम्
ज्ञपितेभ्यः
पञ्चमी
ज्ञपितात् / ज्ञपिताद्
ज्ञपिताभ्याम्
ज्ञपितेभ्यः
षष्ठी
ज्ञपितस्य
ज्ञपितयोः
ज्ञपितानाम्
सप्तमी
ज्ञपिते
ज्ञपितयोः
ज्ञपितेषु


अन्याः