ज्ञपयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्ञपयितव्यः
ज्ञपयितव्यौ
ज्ञपयितव्याः
सम्बोधन
ज्ञपयितव्य
ज्ञपयितव्यौ
ज्ञपयितव्याः
द्वितीया
ज्ञपयितव्यम्
ज्ञपयितव्यौ
ज्ञपयितव्यान्
तृतीया
ज्ञपयितव्येन
ज्ञपयितव्याभ्याम्
ज्ञपयितव्यैः
चतुर्थी
ज्ञपयितव्याय
ज्ञपयितव्याभ्याम्
ज्ञपयितव्येभ्यः
पञ्चमी
ज्ञपयितव्यात् / ज्ञपयितव्याद्
ज्ञपयितव्याभ्याम्
ज्ञपयितव्येभ्यः
षष्ठी
ज्ञपयितव्यस्य
ज्ञपयितव्ययोः
ज्ञपयितव्यानाम्
सप्तमी
ज्ञपयितव्ये
ज्ञपयितव्ययोः
ज्ञपयितव्येषु
 
एक
द्वि
बहु
प्रथमा
ज्ञपयितव्यः
ज्ञपयितव्यौ
ज्ञपयितव्याः
सम्बोधन
ज्ञपयितव्य
ज्ञपयितव्यौ
ज्ञपयितव्याः
द्वितीया
ज्ञपयितव्यम्
ज्ञपयितव्यौ
ज्ञपयितव्यान्
तृतीया
ज्ञपयितव्येन
ज्ञपयितव्याभ्याम्
ज्ञपयितव्यैः
चतुर्थी
ज्ञपयितव्याय
ज्ञपयितव्याभ्याम्
ज्ञपयितव्येभ्यः
पञ्चमी
ज्ञपयितव्यात् / ज्ञपयितव्याद्
ज्ञपयितव्याभ्याम्
ज्ञपयितव्येभ्यः
षष्ठी
ज्ञपयितव्यस्य
ज्ञपयितव्ययोः
ज्ञपयितव्यानाम्
सप्तमी
ज्ञपयितव्ये
ज्ञपयितव्ययोः
ज्ञपयितव्येषु


अन्याः