ज्ञपयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्ञपयमानः
ज्ञपयमानौ
ज्ञपयमानाः
सम्बोधन
ज्ञपयमान
ज्ञपयमानौ
ज्ञपयमानाः
द्वितीया
ज्ञपयमानम्
ज्ञपयमानौ
ज्ञपयमानान्
तृतीया
ज्ञपयमानेन
ज्ञपयमानाभ्याम्
ज्ञपयमानैः
चतुर्थी
ज्ञपयमानाय
ज्ञपयमानाभ्याम्
ज्ञपयमानेभ्यः
पञ्चमी
ज्ञपयमानात् / ज्ञपयमानाद्
ज्ञपयमानाभ्याम्
ज्ञपयमानेभ्यः
षष्ठी
ज्ञपयमानस्य
ज्ञपयमानयोः
ज्ञपयमानानाम्
सप्तमी
ज्ञपयमाने
ज्ञपयमानयोः
ज्ञपयमानेषु
 
एक
द्वि
बहु
प्रथमा
ज्ञपयमानः
ज्ञपयमानौ
ज्ञपयमानाः
सम्बोधन
ज्ञपयमान
ज्ञपयमानौ
ज्ञपयमानाः
द्वितीया
ज्ञपयमानम्
ज्ञपयमानौ
ज्ञपयमानान्
तृतीया
ज्ञपयमानेन
ज्ञपयमानाभ्याम्
ज्ञपयमानैः
चतुर्थी
ज्ञपयमानाय
ज्ञपयमानाभ्याम्
ज्ञपयमानेभ्यः
पञ्चमी
ज्ञपयमानात् / ज्ञपयमानाद्
ज्ञपयमानाभ्याम्
ज्ञपयमानेभ्यः
षष्ठी
ज्ञपयमानस्य
ज्ञपयमानयोः
ज्ञपयमानानाम्
सप्तमी
ज्ञपयमाने
ज्ञपयमानयोः
ज्ञपयमानेषु


अन्याः