जोषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जोषितः
जोषितौ
जोषिताः
सम्बोधन
जोषित
जोषितौ
जोषिताः
द्वितीया
जोषितम्
जोषितौ
जोषितान्
तृतीया
जोषितेन
जोषिताभ्याम्
जोषितैः
चतुर्थी
जोषिताय
जोषिताभ्याम्
जोषितेभ्यः
पञ्चमी
जोषितात् / जोषिताद्
जोषिताभ्याम्
जोषितेभ्यः
षष्ठी
जोषितस्य
जोषितयोः
जोषितानाम्
सप्तमी
जोषिते
जोषितयोः
जोषितेषु
 
एक
द्वि
बहु
प्रथमा
जोषितः
जोषितौ
जोषिताः
सम्बोधन
जोषित
जोषितौ
जोषिताः
द्वितीया
जोषितम्
जोषितौ
जोषितान्
तृतीया
जोषितेन
जोषिताभ्याम्
जोषितैः
चतुर्थी
जोषिताय
जोषिताभ्याम्
जोषितेभ्यः
पञ्चमी
जोषितात् / जोषिताद्
जोषिताभ्याम्
जोषितेभ्यः
षष्ठी
जोषितस्य
जोषितयोः
जोषितानाम्
सप्तमी
जोषिते
जोषितयोः
जोषितेषु


अन्याः