जोषयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जोषयितव्यः
जोषयितव्यौ
जोषयितव्याः
सम्बोधन
जोषयितव्य
जोषयितव्यौ
जोषयितव्याः
द्वितीया
जोषयितव्यम्
जोषयितव्यौ
जोषयितव्यान्
तृतीया
जोषयितव्येन
जोषयितव्याभ्याम्
जोषयितव्यैः
चतुर्थी
जोषयितव्याय
जोषयितव्याभ्याम्
जोषयितव्येभ्यः
पञ्चमी
जोषयितव्यात् / जोषयितव्याद्
जोषयितव्याभ्याम्
जोषयितव्येभ्यः
षष्ठी
जोषयितव्यस्य
जोषयितव्ययोः
जोषयितव्यानाम्
सप्तमी
जोषयितव्ये
जोषयितव्ययोः
जोषयितव्येषु
 
एक
द्वि
बहु
प्रथमा
जोषयितव्यः
जोषयितव्यौ
जोषयितव्याः
सम्बोधन
जोषयितव्य
जोषयितव्यौ
जोषयितव्याः
द्वितीया
जोषयितव्यम्
जोषयितव्यौ
जोषयितव्यान्
तृतीया
जोषयितव्येन
जोषयितव्याभ्याम्
जोषयितव्यैः
चतुर्थी
जोषयितव्याय
जोषयितव्याभ्याम्
जोषयितव्येभ्यः
पञ्चमी
जोषयितव्यात् / जोषयितव्याद्
जोषयितव्याभ्याम्
जोषयितव्येभ्यः
षष्ठी
जोषयितव्यस्य
जोषयितव्ययोः
जोषयितव्यानाम्
सप्तमी
जोषयितव्ये
जोषयितव्ययोः
जोषयितव्येषु


अन्याः