जोषमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जोषमाणः
जोषमाणौ
जोषमाणाः
सम्बोधन
जोषमाण
जोषमाणौ
जोषमाणाः
द्वितीया
जोषमाणम्
जोषमाणौ
जोषमाणान्
तृतीया
जोषमाणेन
जोषमाणाभ्याम्
जोषमाणैः
चतुर्थी
जोषमाणाय
जोषमाणाभ्याम्
जोषमाणेभ्यः
पञ्चमी
जोषमाणात् / जोषमाणाद्
जोषमाणाभ्याम्
जोषमाणेभ्यः
षष्ठी
जोषमाणस्य
जोषमाणयोः
जोषमाणानाम्
सप्तमी
जोषमाणे
जोषमाणयोः
जोषमाणेषु
 
एक
द्वि
बहु
प्रथमा
जोषमाणः
जोषमाणौ
जोषमाणाः
सम्बोधन
जोषमाण
जोषमाणौ
जोषमाणाः
द्वितीया
जोषमाणम्
जोषमाणौ
जोषमाणान्
तृतीया
जोषमाणेन
जोषमाणाभ्याम्
जोषमाणैः
चतुर्थी
जोषमाणाय
जोषमाणाभ्याम्
जोषमाणेभ्यः
पञ्चमी
जोषमाणात् / जोषमाणाद्
जोषमाणाभ्याम्
जोषमाणेभ्यः
षष्ठी
जोषमाणस्य
जोषमाणयोः
जोषमाणानाम्
सप्तमी
जोषमाणे
जोषमाणयोः
जोषमाणेषु


अन्याः