जोषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जोषणीयः
जोषणीयौ
जोषणीयाः
सम्बोधन
जोषणीय
जोषणीयौ
जोषणीयाः
द्वितीया
जोषणीयम्
जोषणीयौ
जोषणीयान्
तृतीया
जोषणीयेन
जोषणीयाभ्याम्
जोषणीयैः
चतुर्थी
जोषणीयाय
जोषणीयाभ्याम्
जोषणीयेभ्यः
पञ्चमी
जोषणीयात् / जोषणीयाद्
जोषणीयाभ्याम्
जोषणीयेभ्यः
षष्ठी
जोषणीयस्य
जोषणीययोः
जोषणीयानाम्
सप्तमी
जोषणीये
जोषणीययोः
जोषणीयेषु
 
एक
द्वि
बहु
प्रथमा
जोषणीयः
जोषणीयौ
जोषणीयाः
सम्बोधन
जोषणीय
जोषणीयौ
जोषणीयाः
द्वितीया
जोषणीयम्
जोषणीयौ
जोषणीयान्
तृतीया
जोषणीयेन
जोषणीयाभ्याम्
जोषणीयैः
चतुर्थी
जोषणीयाय
जोषणीयाभ्याम्
जोषणीयेभ्यः
पञ्चमी
जोषणीयात् / जोषणीयाद्
जोषणीयाभ्याम्
जोषणीयेभ्यः
षष्ठी
जोषणीयस्य
जोषणीययोः
जोषणीयानाम्
सप्तमी
जोषणीये
जोषणीययोः
जोषणीयेषु


अन्याः