जोतितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जोतितव्यम्
जोतितव्ये
जोतितव्यानि
सम्बोधन
जोतितव्य
जोतितव्ये
जोतितव्यानि
द्वितीया
जोतितव्यम्
जोतितव्ये
जोतितव्यानि
तृतीया
जोतितव्येन
जोतितव्याभ्याम्
जोतितव्यैः
चतुर्थी
जोतितव्याय
जोतितव्याभ्याम्
जोतितव्येभ्यः
पञ्चमी
जोतितव्यात् / जोतितव्याद्
जोतितव्याभ्याम्
जोतितव्येभ्यः
षष्ठी
जोतितव्यस्य
जोतितव्ययोः
जोतितव्यानाम्
सप्तमी
जोतितव्ये
जोतितव्ययोः
जोतितव्येषु
 
एक
द्वि
बहु
प्रथमा
जोतितव्यम्
जोतितव्ये
जोतितव्यानि
सम्बोधन
जोतितव्य
जोतितव्ये
जोतितव्यानि
द्वितीया
जोतितव्यम्
जोतितव्ये
जोतितव्यानि
तृतीया
जोतितव्येन
जोतितव्याभ्याम्
जोतितव्यैः
चतुर्थी
जोतितव्याय
जोतितव्याभ्याम्
जोतितव्येभ्यः
पञ्चमी
जोतितव्यात् / जोतितव्याद्
जोतितव्याभ्याम्
जोतितव्येभ्यः
षष्ठी
जोतितव्यस्य
जोतितव्ययोः
जोतितव्यानाम्
सप्तमी
जोतितव्ये
जोतितव्ययोः
जोतितव्येषु


अन्याः