जोतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जोतव्यः
जोतव्यौ
जोतव्याः
सम्बोधन
जोतव्य
जोतव्यौ
जोतव्याः
द्वितीया
जोतव्यम्
जोतव्यौ
जोतव्यान्
तृतीया
जोतव्येन
जोतव्याभ्याम्
जोतव्यैः
चतुर्थी
जोतव्याय
जोतव्याभ्याम्
जोतव्येभ्यः
पञ्चमी
जोतव्यात् / जोतव्याद्
जोतव्याभ्याम्
जोतव्येभ्यः
षष्ठी
जोतव्यस्य
जोतव्ययोः
जोतव्यानाम्
सप्तमी
जोतव्ये
जोतव्ययोः
जोतव्येषु
 
एक
द्वि
बहु
प्रथमा
जोतव्यः
जोतव्यौ
जोतव्याः
सम्बोधन
जोतव्य
जोतव्यौ
जोतव्याः
द्वितीया
जोतव्यम्
जोतव्यौ
जोतव्यान्
तृतीया
जोतव्येन
जोतव्याभ्याम्
जोतव्यैः
चतुर्थी
जोतव्याय
जोतव्याभ्याम्
जोतव्येभ्यः
पञ्चमी
जोतव्यात् / जोतव्याद्
जोतव्याभ्याम्
जोतव्येभ्यः
षष्ठी
जोतव्यस्य
जोतव्ययोः
जोतव्यानाम्
सप्तमी
जोतव्ये
जोतव्ययोः
जोतव्येषु


अन्याः