जोडयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जोडयितव्यः
जोडयितव्यौ
जोडयितव्याः
सम्बोधन
जोडयितव्य
जोडयितव्यौ
जोडयितव्याः
द्वितीया
जोडयितव्यम्
जोडयितव्यौ
जोडयितव्यान्
तृतीया
जोडयितव्येन
जोडयितव्याभ्याम्
जोडयितव्यैः
चतुर्थी
जोडयितव्याय
जोडयितव्याभ्याम्
जोडयितव्येभ्यः
पञ्चमी
जोडयितव्यात् / जोडयितव्याद्
जोडयितव्याभ्याम्
जोडयितव्येभ्यः
षष्ठी
जोडयितव्यस्य
जोडयितव्ययोः
जोडयितव्यानाम्
सप्तमी
जोडयितव्ये
जोडयितव्ययोः
जोडयितव्येषु
 
एक
द्वि
बहु
प्रथमा
जोडयितव्यः
जोडयितव्यौ
जोडयितव्याः
सम्बोधन
जोडयितव्य
जोडयितव्यौ
जोडयितव्याः
द्वितीया
जोडयितव्यम्
जोडयितव्यौ
जोडयितव्यान्
तृतीया
जोडयितव्येन
जोडयितव्याभ्याम्
जोडयितव्यैः
चतुर्थी
जोडयितव्याय
जोडयितव्याभ्याम्
जोडयितव्येभ्यः
पञ्चमी
जोडयितव्यात् / जोडयितव्याद्
जोडयितव्याभ्याम्
जोडयितव्येभ्यः
षष्ठी
जोडयितव्यस्य
जोडयितव्ययोः
जोडयितव्यानाम्
सप्तमी
जोडयितव्ये
जोडयितव्ययोः
जोडयितव्येषु


अन्याः