जैह्माशिनेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जैह्माशिनेयः
जैह्माशिनेयौ
जैह्माशिनेयाः
सम्बोधन
जैह्माशिनेय
जैह्माशिनेयौ
जैह्माशिनेयाः
द्वितीया
जैह्माशिनेयम्
जैह्माशिनेयौ
जैह्माशिनेयान्
तृतीया
जैह्माशिनेयेन
जैह्माशिनेयाभ्याम्
जैह्माशिनेयैः
चतुर्थी
जैह्माशिनेयाय
जैह्माशिनेयाभ्याम्
जैह्माशिनेयेभ्यः
पञ्चमी
जैह्माशिनेयात् / जैह्माशिनेयाद्
जैह्माशिनेयाभ्याम्
जैह्माशिनेयेभ्यः
षष्ठी
जैह्माशिनेयस्य
जैह्माशिनेययोः
जैह्माशिनेयानाम्
सप्तमी
जैह्माशिनेये
जैह्माशिनेययोः
जैह्माशिनेयेषु
 
एक
द्वि
बहु
प्रथमा
जैह्माशिनेयः
जैह्माशिनेयौ
जैह्माशिनेयाः
सम्बोधन
जैह्माशिनेय
जैह्माशिनेयौ
जैह्माशिनेयाः
द्वितीया
जैह्माशिनेयम्
जैह्माशिनेयौ
जैह्माशिनेयान्
तृतीया
जैह्माशिनेयेन
जैह्माशिनेयाभ्याम्
जैह्माशिनेयैः
चतुर्थी
जैह्माशिनेयाय
जैह्माशिनेयाभ्याम्
जैह्माशिनेयेभ्यः
पञ्चमी
जैह्माशिनेयात् / जैह्माशिनेयाद्
जैह्माशिनेयाभ्याम्
जैह्माशिनेयेभ्यः
षष्ठी
जैह्माशिनेयस्य
जैह्माशिनेययोः
जैह्माशिनेयानाम्
सप्तमी
जैह्माशिनेये
जैह्माशिनेययोः
जैह्माशिनेयेषु