जेहितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जेहितव्यः
जेहितव्यौ
जेहितव्याः
सम्बोधन
जेहितव्य
जेहितव्यौ
जेहितव्याः
द्वितीया
जेहितव्यम्
जेहितव्यौ
जेहितव्यान्
तृतीया
जेहितव्येन
जेहितव्याभ्याम्
जेहितव्यैः
चतुर्थी
जेहितव्याय
जेहितव्याभ्याम्
जेहितव्येभ्यः
पञ्चमी
जेहितव्यात् / जेहितव्याद्
जेहितव्याभ्याम्
जेहितव्येभ्यः
षष्ठी
जेहितव्यस्य
जेहितव्ययोः
जेहितव्यानाम्
सप्तमी
जेहितव्ये
जेहितव्ययोः
जेहितव्येषु
 
एक
द्वि
बहु
प्रथमा
जेहितव्यः
जेहितव्यौ
जेहितव्याः
सम्बोधन
जेहितव्य
जेहितव्यौ
जेहितव्याः
द्वितीया
जेहितव्यम्
जेहितव्यौ
जेहितव्यान्
तृतीया
जेहितव्येन
जेहितव्याभ्याम्
जेहितव्यैः
चतुर्थी
जेहितव्याय
जेहितव्याभ्याम्
जेहितव्येभ्यः
पञ्चमी
जेहितव्यात् / जेहितव्याद्
जेहितव्याभ्याम्
जेहितव्येभ्यः
षष्ठी
जेहितव्यस्य
जेहितव्ययोः
जेहितव्यानाम्
सप्तमी
जेहितव्ये
जेहितव्ययोः
जेहितव्येषु


अन्याः