जेहमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जेहमानः
जेहमानौ
जेहमानाः
सम्बोधन
जेहमान
जेहमानौ
जेहमानाः
द्वितीया
जेहमानम्
जेहमानौ
जेहमानान्
तृतीया
जेहमानेन
जेहमानाभ्याम्
जेहमानैः
चतुर्थी
जेहमानाय
जेहमानाभ्याम्
जेहमानेभ्यः
पञ्चमी
जेहमानात् / जेहमानाद्
जेहमानाभ्याम्
जेहमानेभ्यः
षष्ठी
जेहमानस्य
जेहमानयोः
जेहमानानाम्
सप्तमी
जेहमाने
जेहमानयोः
जेहमानेषु
 
एक
द्वि
बहु
प्रथमा
जेहमानः
जेहमानौ
जेहमानाः
सम्बोधन
जेहमान
जेहमानौ
जेहमानाः
द्वितीया
जेहमानम्
जेहमानौ
जेहमानान्
तृतीया
जेहमानेन
जेहमानाभ्याम्
जेहमानैः
चतुर्थी
जेहमानाय
जेहमानाभ्याम्
जेहमानेभ्यः
पञ्चमी
जेहमानात् / जेहमानाद्
जेहमानाभ्याम्
जेहमानेभ्यः
षष्ठी
जेहमानस्य
जेहमानयोः
जेहमानानाम्
सप्तमी
जेहमाने
जेहमानयोः
जेहमानेषु


अन्याः