जूषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जूषितव्यः
जूषितव्यौ
जूषितव्याः
सम्बोधन
जूषितव्य
जूषितव्यौ
जूषितव्याः
द्वितीया
जूषितव्यम्
जूषितव्यौ
जूषितव्यान्
तृतीया
जूषितव्येन
जूषितव्याभ्याम्
जूषितव्यैः
चतुर्थी
जूषितव्याय
जूषितव्याभ्याम्
जूषितव्येभ्यः
पञ्चमी
जूषितव्यात् / जूषितव्याद्
जूषितव्याभ्याम्
जूषितव्येभ्यः
षष्ठी
जूषितव्यस्य
जूषितव्ययोः
जूषितव्यानाम्
सप्तमी
जूषितव्ये
जूषितव्ययोः
जूषितव्येषु
 
एक
द्वि
बहु
प्रथमा
जूषितव्यः
जूषितव्यौ
जूषितव्याः
सम्बोधन
जूषितव्य
जूषितव्यौ
जूषितव्याः
द्वितीया
जूषितव्यम्
जूषितव्यौ
जूषितव्यान्
तृतीया
जूषितव्येन
जूषितव्याभ्याम्
जूषितव्यैः
चतुर्थी
जूषितव्याय
जूषितव्याभ्याम्
जूषितव्येभ्यः
पञ्चमी
जूषितव्यात् / जूषितव्याद्
जूषितव्याभ्याम्
जूषितव्येभ्यः
षष्ठी
जूषितव्यस्य
जूषितव्ययोः
जूषितव्यानाम्
सप्तमी
जूषितव्ये
जूषितव्ययोः
जूषितव्येषु


अन्याः