जूषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जूषितः
जूषितौ
जूषिताः
सम्बोधन
जूषित
जूषितौ
जूषिताः
द्वितीया
जूषितम्
जूषितौ
जूषितान्
तृतीया
जूषितेन
जूषिताभ्याम्
जूषितैः
चतुर्थी
जूषिताय
जूषिताभ्याम्
जूषितेभ्यः
पञ्चमी
जूषितात् / जूषिताद्
जूषिताभ्याम्
जूषितेभ्यः
षष्ठी
जूषितस्य
जूषितयोः
जूषितानाम्
सप्तमी
जूषिते
जूषितयोः
जूषितेषु
 
एक
द्वि
बहु
प्रथमा
जूषितः
जूषितौ
जूषिताः
सम्बोधन
जूषित
जूषितौ
जूषिताः
द्वितीया
जूषितम्
जूषितौ
जूषितान्
तृतीया
जूषितेन
जूषिताभ्याम्
जूषितैः
चतुर्थी
जूषिताय
जूषिताभ्याम्
जूषितेभ्यः
पञ्चमी
जूषितात् / जूषिताद्
जूषिताभ्याम्
जूषितेभ्यः
षष्ठी
जूषितस्य
जूषितयोः
जूषितानाम्
सप्तमी
जूषिते
जूषितयोः
जूषितेषु


अन्याः