जूषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जूषकः
जूषकौ
जूषकाः
सम्बोधन
जूषक
जूषकौ
जूषकाः
द्वितीया
जूषकम्
जूषकौ
जूषकान्
तृतीया
जूषकेण
जूषकाभ्याम्
जूषकैः
चतुर्थी
जूषकाय
जूषकाभ्याम्
जूषकेभ्यः
पञ्चमी
जूषकात् / जूषकाद्
जूषकाभ्याम्
जूषकेभ्यः
षष्ठी
जूषकस्य
जूषकयोः
जूषकाणाम्
सप्तमी
जूषके
जूषकयोः
जूषकेषु
 
एक
द्वि
बहु
प्रथमा
जूषकः
जूषकौ
जूषकाः
सम्बोधन
जूषक
जूषकौ
जूषकाः
द्वितीया
जूषकम्
जूषकौ
जूषकान्
तृतीया
जूषकेण
जूषकाभ्याम्
जूषकैः
चतुर्थी
जूषकाय
जूषकाभ्याम्
जूषकेभ्यः
पञ्चमी
जूषकात् / जूषकाद्
जूषकाभ्याम्
जूषकेभ्यः
षष्ठी
जूषकस्य
जूषकयोः
जूषकाणाम्
सप्तमी
जूषके
जूषकयोः
जूषकेषु


अन्याः