जूर्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जूर्णः
जूर्णौ
जूर्णाः
सम्बोधन
जूर्ण
जूर्णौ
जूर्णाः
द्वितीया
जूर्णम्
जूर्णौ
जूर्णान्
तृतीया
जूर्णेन
जूर्णाभ्याम्
जूर्णैः
चतुर्थी
जूर्णाय
जूर्णाभ्याम्
जूर्णेभ्यः
पञ्चमी
जूर्णात् / जूर्णाद्
जूर्णाभ्याम्
जूर्णेभ्यः
षष्ठी
जूर्णस्य
जूर्णयोः
जूर्णानाम्
सप्तमी
जूर्णे
जूर्णयोः
जूर्णेषु
 
एक
द्वि
बहु
प्रथमा
जूर्णः
जूर्णौ
जूर्णाः
सम्बोधन
जूर्ण
जूर्णौ
जूर्णाः
द्वितीया
जूर्णम्
जूर्णौ
जूर्णान्
तृतीया
जूर्णेन
जूर्णाभ्याम्
जूर्णैः
चतुर्थी
जूर्णाय
जूर्णाभ्याम्
जूर्णेभ्यः
पञ्चमी
जूर्णात् / जूर्णाद्
जूर्णाभ्याम्
जूर्णेभ्यः
षष्ठी
जूर्णस्य
जूर्णयोः
जूर्णानाम्
सप्तमी
जूर्णे
जूर्णयोः
जूर्णेषु


अन्याः