जुष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जुष्टः
जुष्टौ
जुष्टाः
सम्बोधन
जुष्ट
जुष्टौ
जुष्टाः
द्वितीया
जुष्टम्
जुष्टौ
जुष्टान्
तृतीया
जुष्टेन
जुष्टाभ्याम्
जुष्टैः
चतुर्थी
जुष्टाय
जुष्टाभ्याम्
जुष्टेभ्यः
पञ्चमी
जुष्टात् / जुष्टाद्
जुष्टाभ्याम्
जुष्टेभ्यः
षष्ठी
जुष्टस्य
जुष्टयोः
जुष्टानाम्
सप्तमी
जुष्टे
जुष्टयोः
जुष्टेषु
 
एक
द्वि
बहु
प्रथमा
जुष्टः
जुष्टौ
जुष्टाः
सम्बोधन
जुष्ट
जुष्टौ
जुष्टाः
द्वितीया
जुष्टम्
जुष्टौ
जुष्टान्
तृतीया
जुष्टेन
जुष्टाभ्याम्
जुष्टैः
चतुर्थी
जुष्टाय
जुष्टाभ्याम्
जुष्टेभ्यः
पञ्चमी
जुष्टात् / जुष्टाद्
जुष्टाभ्याम्
जुष्टेभ्यः
षष्ठी
जुष्टस्य
जुष्टयोः
जुष्टानाम्
सप्तमी
जुष्टे
जुष्टयोः
जुष्टेषु


अन्याः