जुत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जुतः
जुतौ
जुताः
सम्बोधन
जुत
जुतौ
जुताः
द्वितीया
जुतम्
जुतौ
जुतान्
तृतीया
जुतेन
जुताभ्याम्
जुतैः
चतुर्थी
जुताय
जुताभ्याम्
जुतेभ्यः
पञ्चमी
जुतात् / जुताद्
जुताभ्याम्
जुतेभ्यः
षष्ठी
जुतस्य
जुतयोः
जुतानाम्
सप्तमी
जुते
जुतयोः
जुतेषु
 
एक
द्वि
बहु
प्रथमा
जुतः
जुतौ
जुताः
सम्बोधन
जुत
जुतौ
जुताः
द्वितीया
जुतम्
जुतौ
जुतान्
तृतीया
जुतेन
जुताभ्याम्
जुतैः
चतुर्थी
जुताय
जुताभ्याम्
जुतेभ्यः
पञ्चमी
जुतात् / जुताद्
जुताभ्याम्
जुतेभ्यः
षष्ठी
जुतस्य
जुतयोः
जुतानाम्
सप्तमी
जुते
जुतयोः
जुतेषु


अन्याः