जुडितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जुडितव्यः
जुडितव्यौ
जुडितव्याः
सम्बोधन
जुडितव्य
जुडितव्यौ
जुडितव्याः
द्वितीया
जुडितव्यम्
जुडितव्यौ
जुडितव्यान्
तृतीया
जुडितव्येन
जुडितव्याभ्याम्
जुडितव्यैः
चतुर्थी
जुडितव्याय
जुडितव्याभ्याम्
जुडितव्येभ्यः
पञ्चमी
जुडितव्यात् / जुडितव्याद्
जुडितव्याभ्याम्
जुडितव्येभ्यः
षष्ठी
जुडितव्यस्य
जुडितव्ययोः
जुडितव्यानाम्
सप्तमी
जुडितव्ये
जुडितव्ययोः
जुडितव्येषु
 
एक
द्वि
बहु
प्रथमा
जुडितव्यः
जुडितव्यौ
जुडितव्याः
सम्बोधन
जुडितव्य
जुडितव्यौ
जुडितव्याः
द्वितीया
जुडितव्यम्
जुडितव्यौ
जुडितव्यान्
तृतीया
जुडितव्येन
जुडितव्याभ्याम्
जुडितव्यैः
चतुर्थी
जुडितव्याय
जुडितव्याभ्याम्
जुडितव्येभ्यः
पञ्चमी
जुडितव्यात् / जुडितव्याद्
जुडितव्याभ्याम्
जुडितव्येभ्यः
षष्ठी
जुडितव्यस्य
जुडितव्ययोः
जुडितव्यानाम्
सप्तमी
जुडितव्ये
जुडितव्ययोः
जुडितव्येषु


अन्याः