जुडित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जुडितः
जुडितौ
जुडिताः
सम्बोधन
जुडित
जुडितौ
जुडिताः
द्वितीया
जुडितम्
जुडितौ
जुडितान्
तृतीया
जुडितेन
जुडिताभ्याम्
जुडितैः
चतुर्थी
जुडिताय
जुडिताभ्याम्
जुडितेभ्यः
पञ्चमी
जुडितात् / जुडिताद्
जुडिताभ्याम्
जुडितेभ्यः
षष्ठी
जुडितस्य
जुडितयोः
जुडितानाम्
सप्तमी
जुडिते
जुडितयोः
जुडितेषु
 
एक
द्वि
बहु
प्रथमा
जुडितः
जुडितौ
जुडिताः
सम्बोधन
जुडित
जुडितौ
जुडिताः
द्वितीया
जुडितम्
जुडितौ
जुडितान्
तृतीया
जुडितेन
जुडिताभ्याम्
जुडितैः
चतुर्थी
जुडिताय
जुडिताभ्याम्
जुडितेभ्यः
पञ्चमी
जुडितात् / जुडिताद्
जुडिताभ्याम्
जुडितेभ्यः
षष्ठी
जुडितस्य
जुडितयोः
जुडितानाम्
सप्तमी
जुडिते
जुडितयोः
जुडितेषु


अन्याः