जुटितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जुटितव्यः
जुटितव्यौ
जुटितव्याः
सम्बोधन
जुटितव्य
जुटितव्यौ
जुटितव्याः
द्वितीया
जुटितव्यम्
जुटितव्यौ
जुटितव्यान्
तृतीया
जुटितव्येन
जुटितव्याभ्याम्
जुटितव्यैः
चतुर्थी
जुटितव्याय
जुटितव्याभ्याम्
जुटितव्येभ्यः
पञ्चमी
जुटितव्यात् / जुटितव्याद्
जुटितव्याभ्याम्
जुटितव्येभ्यः
षष्ठी
जुटितव्यस्य
जुटितव्ययोः
जुटितव्यानाम्
सप्तमी
जुटितव्ये
जुटितव्ययोः
जुटितव्येषु
 
एक
द्वि
बहु
प्रथमा
जुटितव्यः
जुटितव्यौ
जुटितव्याः
सम्बोधन
जुटितव्य
जुटितव्यौ
जुटितव्याः
द्वितीया
जुटितव्यम्
जुटितव्यौ
जुटितव्यान्
तृतीया
जुटितव्येन
जुटितव्याभ्याम्
जुटितव्यैः
चतुर्थी
जुटितव्याय
जुटितव्याभ्याम्
जुटितव्येभ्यः
पञ्चमी
जुटितव्यात् / जुटितव्याद्
जुटितव्याभ्याम्
जुटितव्येभ्यः
षष्ठी
जुटितव्यस्य
जुटितव्ययोः
जुटितव्यानाम्
सप्तमी
जुटितव्ये
जुटितव्ययोः
जुटितव्येषु


अन्याः