जुङ्गित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जुङ्गित्री
जुङ्गित्र्यौ
जुङ्गित्र्यः
सम्बोधन
जुङ्गित्रि
जुङ्गित्र्यौ
जुङ्गित्र्यः
द्वितीया
जुङ्गित्रीम्
जुङ्गित्र्यौ
जुङ्गित्रीः
तृतीया
जुङ्गित्र्या
जुङ्गित्रीभ्याम्
जुङ्गित्रीभिः
चतुर्थी
जुङ्गित्र्यै
जुङ्गित्रीभ्याम्
जुङ्गित्रीभ्यः
पञ्चमी
जुङ्गित्र्याः
जुङ्गित्रीभ्याम्
जुङ्गित्रीभ्यः
षष्ठी
जुङ्गित्र्याः
जुङ्गित्र्योः
जुङ्गित्रीणाम्
सप्तमी
जुङ्गित्र्याम्
जुङ्गित्र्योः
जुङ्गित्रीषु
 
एक
द्वि
बहु
प्रथमा
जुङ्गित्री
जुङ्गित्र्यौ
जुङ्गित्र्यः
सम्बोधन
जुङ्गित्रि
जुङ्गित्र्यौ
जुङ्गित्र्यः
द्वितीया
जुङ्गित्रीम्
जुङ्गित्र्यौ
जुङ्गित्रीः
तृतीया
जुङ्गित्र्या
जुङ्गित्रीभ्याम्
जुङ्गित्रीभिः
चतुर्थी
जुङ्गित्र्यै
जुङ्गित्रीभ्याम्
जुङ्गित्रीभ्यः
पञ्चमी
जुङ्गित्र्याः
जुङ्गित्रीभ्याम्
जुङ्गित्रीभ्यः
षष्ठी
जुङ्गित्र्याः
जुङ्गित्र्योः
जुङ्गित्रीणाम्
सप्तमी
जुङ्गित्र्याम्
जुङ्गित्र्योः
जुङ्गित्रीषु


अन्याः