जीवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जीवितव्यः
जीवितव्यौ
जीवितव्याः
सम्बोधन
जीवितव्य
जीवितव्यौ
जीवितव्याः
द्वितीया
जीवितव्यम्
जीवितव्यौ
जीवितव्यान्
तृतीया
जीवितव्येन
जीवितव्याभ्याम्
जीवितव्यैः
चतुर्थी
जीवितव्याय
जीवितव्याभ्याम्
जीवितव्येभ्यः
पञ्चमी
जीवितव्यात् / जीवितव्याद्
जीवितव्याभ्याम्
जीवितव्येभ्यः
षष्ठी
जीवितव्यस्य
जीवितव्ययोः
जीवितव्यानाम्
सप्तमी
जीवितव्ये
जीवितव्ययोः
जीवितव्येषु
 
एक
द्वि
बहु
प्रथमा
जीवितव्यः
जीवितव्यौ
जीवितव्याः
सम्बोधन
जीवितव्य
जीवितव्यौ
जीवितव्याः
द्वितीया
जीवितव्यम्
जीवितव्यौ
जीवितव्यान्
तृतीया
जीवितव्येन
जीवितव्याभ्याम्
जीवितव्यैः
चतुर्थी
जीवितव्याय
जीवितव्याभ्याम्
जीवितव्येभ्यः
पञ्चमी
जीवितव्यात् / जीवितव्याद्
जीवितव्याभ्याम्
जीवितव्येभ्यः
षष्ठी
जीवितव्यस्य
जीवितव्ययोः
जीवितव्यानाम्
सप्तमी
जीवितव्ये
जीवितव्ययोः
जीवितव्येषु


अन्याः