जिर्यित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जिर्यितः
जिर्यितौ
जिर्यिताः
सम्बोधन
जिर्यित
जिर्यितौ
जिर्यिताः
द्वितीया
जिर्यितम्
जिर्यितौ
जिर्यितान्
तृतीया
जिर्यितेन
जिर्यिताभ्याम्
जिर्यितैः
चतुर्थी
जिर्यिताय
जिर्यिताभ्याम्
जिर्यितेभ्यः
पञ्चमी
जिर्यितात् / जिर्यिताद्
जिर्यिताभ्याम्
जिर्यितेभ्यः
षष्ठी
जिर्यितस्य
जिर्यितयोः
जिर्यितानाम्
सप्तमी
जिर्यिते
जिर्यितयोः
जिर्यितेषु
 
एक
द्वि
बहु
प्रथमा
जिर्यितः
जिर्यितौ
जिर्यिताः
सम्बोधन
जिर्यित
जिर्यितौ
जिर्यिताः
द्वितीया
जिर्यितम्
जिर्यितौ
जिर्यितान्
तृतीया
जिर्यितेन
जिर्यिताभ्याम्
जिर्यितैः
चतुर्थी
जिर्यिताय
जिर्यिताभ्याम्
जिर्यितेभ्यः
पञ्चमी
जिर्यितात् / जिर्यिताद्
जिर्यिताभ्याम्
जिर्यितेभ्यः
षष्ठी
जिर्यितस्य
जिर्यितयोः
जिर्यितानाम्
सप्तमी
जिर्यिते
जिर्यितयोः
जिर्यितेषु


अन्याः