जिन्वितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जिन्वितव्यः
जिन्वितव्यौ
जिन्वितव्याः
सम्बोधन
जिन्वितव्य
जिन्वितव्यौ
जिन्वितव्याः
द्वितीया
जिन्वितव्यम्
जिन्वितव्यौ
जिन्वितव्यान्
तृतीया
जिन्वितव्येन
जिन्वितव्याभ्याम्
जिन्वितव्यैः
चतुर्थी
जिन्वितव्याय
जिन्वितव्याभ्याम्
जिन्वितव्येभ्यः
पञ्चमी
जिन्वितव्यात् / जिन्वितव्याद्
जिन्वितव्याभ्याम्
जिन्वितव्येभ्यः
षष्ठी
जिन्वितव्यस्य
जिन्वितव्ययोः
जिन्वितव्यानाम्
सप्तमी
जिन्वितव्ये
जिन्वितव्ययोः
जिन्वितव्येषु
 
एक
द्वि
बहु
प्रथमा
जिन्वितव्यः
जिन्वितव्यौ
जिन्वितव्याः
सम्बोधन
जिन्वितव्य
जिन्वितव्यौ
जिन्वितव्याः
द्वितीया
जिन्वितव्यम्
जिन्वितव्यौ
जिन्वितव्यान्
तृतीया
जिन्वितव्येन
जिन्वितव्याभ्याम्
जिन्वितव्यैः
चतुर्थी
जिन्वितव्याय
जिन्वितव्याभ्याम्
जिन्वितव्येभ्यः
पञ्चमी
जिन्वितव्यात् / जिन्वितव्याद्
जिन्वितव्याभ्याम्
जिन्वितव्येभ्यः
षष्ठी
जिन्वितव्यस्य
जिन्वितव्ययोः
जिन्वितव्यानाम्
सप्तमी
जिन्वितव्ये
जिन्वितव्ययोः
जिन्वितव्येषु


अन्याः