जिन्वनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जिन्वनीयः
जिन्वनीयौ
जिन्वनीयाः
सम्बोधन
जिन्वनीय
जिन्वनीयौ
जिन्वनीयाः
द्वितीया
जिन्वनीयम्
जिन्वनीयौ
जिन्वनीयान्
तृतीया
जिन्वनीयेन
जिन्वनीयाभ्याम्
जिन्वनीयैः
चतुर्थी
जिन्वनीयाय
जिन्वनीयाभ्याम्
जिन्वनीयेभ्यः
पञ्चमी
जिन्वनीयात् / जिन्वनीयाद्
जिन्वनीयाभ्याम्
जिन्वनीयेभ्यः
षष्ठी
जिन्वनीयस्य
जिन्वनीययोः
जिन्वनीयानाम्
सप्तमी
जिन्वनीये
जिन्वनीययोः
जिन्वनीयेषु
 
एक
द्वि
बहु
प्रथमा
जिन्वनीयः
जिन्वनीयौ
जिन्वनीयाः
सम्बोधन
जिन्वनीय
जिन्वनीयौ
जिन्वनीयाः
द्वितीया
जिन्वनीयम्
जिन्वनीयौ
जिन्वनीयान्
तृतीया
जिन्वनीयेन
जिन्वनीयाभ्याम्
जिन्वनीयैः
चतुर्थी
जिन्वनीयाय
जिन्वनीयाभ्याम्
जिन्वनीयेभ्यः
पञ्चमी
जिन्वनीयात् / जिन्वनीयाद्
जिन्वनीयाभ्याम्
जिन्वनीयेभ्यः
षष्ठी
जिन्वनीयस्य
जिन्वनीययोः
जिन्वनीयानाम्
सप्तमी
जिन्वनीये
जिन्वनीययोः
जिन्वनीयेषु


अन्याः