जासित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जासितः
जासितौ
जासिताः
सम्बोधन
जासित
जासितौ
जासिताः
द्वितीया
जासितम्
जासितौ
जासितान्
तृतीया
जासितेन
जासिताभ्याम्
जासितैः
चतुर्थी
जासिताय
जासिताभ्याम्
जासितेभ्यः
पञ्चमी
जासितात् / जासिताद्
जासिताभ्याम्
जासितेभ्यः
षष्ठी
जासितस्य
जासितयोः
जासितानाम्
सप्तमी
जासिते
जासितयोः
जासितेषु
 
एक
द्वि
बहु
प्रथमा
जासितः
जासितौ
जासिताः
सम्बोधन
जासित
जासितौ
जासिताः
द्वितीया
जासितम्
जासितौ
जासितान्
तृतीया
जासितेन
जासिताभ्याम्
जासितैः
चतुर्थी
जासिताय
जासिताभ्याम्
जासितेभ्यः
पञ्चमी
जासितात् / जासिताद्
जासिताभ्याम्
जासितेभ्यः
षष्ठी
जासितस्य
जासितयोः
जासितानाम्
सप्तमी
जासिते
जासितयोः
जासितेषु


अन्याः